Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Flower Sanskrit Meaning

प्रबुध्, विकस्, स्वर्णयुगम्

Definition

स्त्रीणां मासे मासे योनिनिःसृतम् रक्तम्।
तरुलतादीनां प्रसवः यस्मिन् फलधारणशक्तिः अस्ति।
मनुष्यादीनां जरायुजाणां प्राणिनाम् उत्पत्तिस्थानम्। तच्च स्त्रीणाम् उदरस्थं शङ्खनाभ्याकारं त्र्यावर्तं स्थानम्। यस्य तृतीये आवर्ते गर्भशय्या प्रतिष्ठते।
पूर्वापेक्षया श्रेष्ठतरावस्थाप्राप्यनुकूलः व्यापारः।
जलाशयानां जलस्तरवर्धनानुकूलः व्यापारः।

Example

रजसः स्रावकाले स्त्री पीडाम् अनुभवति।
उद्याने पुष्पाणि सन्ति।
जरायुजाः यां यां योनिम् आपद्यन्ते तस्यां तस्यां योनौ तथा तथा रूपाणि भवन्ति।
अहनि अहनि तस्य कर्मयोगः संविवर्धते।
वर्षाकाले नदीनां जलाशयानां च जलं रोहति।
कुक्कुटाः पत्त्रयन्ति।
नूतनायां पुष्पवाटिकायां क्षुपाः विरोहन्ति।

द्वयोः मनुष्ययोः कृते भोजनं अभिव