Flower Garden Sanskrit Meaning
कुसुमाकरः, कुसुमोद्यानम्, पुष्पवनम्, पुष्पवाटिका
Definition
हरितवर्णीयवृक्षक्षुपादिभिः परिपूर्णः।
यद् शुष्कं नास्ति।
यत्र जनाः वसन्ति।
पुष्पोपचयहेतुः भूभागः।
ऋतुविशेषः यस्य कालः माघमासस्य द्वितीयपक्षात् आरभ्य चैत्रमासस्य प्रथमपक्षपर्यन्तम् अस्ति।
शोभावर्धनम्।
वस्तु अलङ्कृत्वा तदनन्तरं वर्तमानं तस्य रूपम् ।
Example
वर्धत्यां जनसङ्ख्यायां हरितानां वृक्षाणां सङ्ख्या न्यूनीभवति।
अस्मिन् उद्याने सर्वाः रसपूर्णाः वृक्षाः सन्ति।
भूकम्पनात् नैकाः अधिवासिताः ग्रामाः नष्टाः।
अस्यां पुष्पवाटिकायां विभिन्नानि पुष्पाणि सन्ति।
राजपुत्रस्य राज्याभिषेकस्य समये राजप्रासादस्य अलङ्करणम् अतीव मनोहारि आसीत्।
कुसुमाक
Terminate in SanskritMoonshine in SanskritChivy in SanskritSharp in SanskritMother Tongue in SanskritLightning in SanskritPledge in SanskritShiva in SanskritFrame in SanskritKilling in SanskritLooker in SanskritDisorganized in SanskritPseudo in SanskritPass in SanskritInsect in SanskritBug in SanskritDistended in SanskritGuilty in SanskritBlabbermouth in SanskritEarnings in Sanskrit