Flower Petal Sanskrit Meaning
दलम्, पुष्पदलम्, पुष्पपत्रम्
Definition
वृक्षावयवविशेषः येन वृक्षाः सूर्यप्रकाशं गृह्णन्ति।
कार्यस्य उद्देश्यस्य वा सिद्ध्यर्थे निर्मितं मण्डलम्।
कस्यापि विशेषस्य कार्यादेः पूर्त्यर्थे सम्मिलिताः जनाः।
पुष्पस्य चित्राणि पत्राणि।
आनन्दप्राप्तिहेतुना समागतानां जनानां सङ्घातः।
जातिविशेषस्य वन्यस्तनपायिनां समुदायः।
जनानां दलानां वा अनधिकृतः समूहः।
जनानां सः समूहः यः प्रभावि क
Example
सः उद्याने शुष्कानि पर्णानि उञ्छति।
अधुना समाजे प्रतिदिने नूतनः गणः उदेति।
अस्माकं नगरे चित्रकूटस्थ रामलीलायाः समूहः आगतः।
बालकः कमलस्य पुष्पदलं कृन्तति।
तत्र कुञ्जरयूथानि मृगयूथानि चैव हि। विचरन्ति वनान्तेषु तानि द्रक्ष्यसि राघव॥
भोजनो
Disorderliness in SanskritRearwards in SanskritUnwitting in SanskritMagnanimousness in SanskritMeeting in SanskritMarried Couple in SanskritFenugreek Seed in SanskritSexual Love in SanskritPaper Bag in SanskritHubby in SanskritIndependency in SanskritGo in SanskritCoordinate in SanskritAmbitious in SanskritRudeness in SanskritCongruousness in SanskritMundane in SanskritOpenly in SanskritAbandon in SanskritRack in Sanskrit