Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Flowerless Sanskrit Meaning

अपुष्प, अपुष्पित, कुसुमरहित, पुष्परहित, पुष्पहीन

Definition

पुष्पैः विहीनः।
यः पुष्पितः नास्ति।
स्त्रीणां मासे मासे योनिनिःसृतम् रक्तम्।
तरुलतादीनां प्रसवः यस्मिन् फलधारणशक्तिः अस्ति।
मनुष्यादीनां जरायुजाणां प्राणिनाम् उत्पत्तिस्थानम्। तच्च स्त्रीणाम् उदरस्थं शङ्खनाभ्याकारं त्र्यावर्तं स्थानम्। यस्य तृतीये आवर्ते गर्भशय्या प्रतिष्ठते।

नासिकायां कर्णे वा धार्यमाणः अलङ्कारः।
कर्णस्य नासिकायाः

Example

एषः पुष्पहीनः क्षुपः।
अपुष्पितं पुष्पं मा उत्पाटय।
रजसः स्रावकाले स्त्री पीडाम् अनुभवति।
उद्याने पुष्पाणि सन्ति।
जरायुजाः यां यां योनिम् आपद्यन्ते तस्यां तस्यां योनौ तथा तथा रूपाणि भवन्ति।

भ्रातृजायायाः नासिकायां पुष्पं शोभते।
सः अस्थि स्वीकृत्य गङ्गायां निक्षेप्तुं गतवान् ।
तस्य वामपादस्य जानुप्रहृतफलके कापि