Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Fluent Sanskrit Meaning

वाक्चतुर, वाक्पटु

Definition

यत् सुखेन कर्तुं शक्यते।
यद् प्रकृत्या एव भवति।
यः वाचि पटुः।
यस्य मनसि वर्तमानाः चिन्तापीडादुःखादयः निर्गताः।
मृदु वा स्निग्धम्।

विना प्रयासं मुखात् निर्गतः ।

Example

ईश्वरस्य प्राप्त्यये भक्ति इति सुगमो मार्गः।
अन्यस्य पीडां दृष्ट्वा आकुलीभवनम् इति स्वाभाविकी प्रतिक्रिया।
वाक्पटुः रमेशः वाक्चातुर्येण सर्वान् मोहयति।
मम मनोगतम् उक्त्वा मनः लघु जातम्।
शिशूनां मसृणः कपोलः कं न विमोहयति।

तस्य सहजा वाक् सर्वदा