Fluid Sanskrit Meaning
द्रवः, द्रव्यम्
Definition
सः पदार्थः यस्मिन् तारल्यम् अस्ति।
यः नमनशीलः।
जलसदृशं निःसरणवत्।
मृदु वा स्निग्धम्।
परिस्थित्यनुसारेण यः आचरति ।
यस्मिन् परिवर्तनं भवितुम् अर्हति ।
Example
जलं द्रवः अस्ति।
एषः दण्डः नम्रः।
द्रवः पात्रस्य आकारं गृह्णाति।
शिशूनां मसृणः कपोलः कं न विमोहयति।
मुद्वि व्यक्तिः स्वल्पाम् असुविधाम् अनुभवति ।
एषा नियुक्तिः परिवर्तनीयानां नियमानाम् आधारेण अस्ति ।
Enwrapped in SanskritSulphur in SanskritBattleful in SanskritTurnabout in SanskritSuppuration in SanskritAllah in SanskritLiveliness in SanskritGramps in SanskritPaschal Celery in SanskritDuo in SanskritOppressive in SanskritClever in SanskritMaternity in SanskritPostponement in SanskritFinally in SanskritBay Leaf in SanskritUnfair in SanskritAtomic Number 30 in SanskritOkra in SanskritTaste in Sanskrit