Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Fluid Sanskrit Meaning

द्रवः, द्रव्यम्

Definition

सः पदार्थः यस्मिन् तारल्यम् अस्ति।
यः नमनशीलः।
जलसदृशं निःसरणवत्।
मृदु वा स्निग्धम्।
परिस्थित्यनुसारेण यः आचरति ।
यस्मिन् परिवर्तनं भवितुम् अर्हति ।

Example

जलं द्रवः अस्ति।
एषः दण्डः नम्रः।
द्रवः पात्रस्य आकारं गृह्णाति।
शिशूनां मसृणः कपोलः कं न विमोहयति।
मुद्वि व्यक्तिः स्वल्पाम् असुविधाम् अनुभवति ।
एषा नियुक्तिः परिवर्तनीयानां नियमानाम् आधारेण अस्ति ।