Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Flurry Sanskrit Meaning

वितण्डा

Definition

कमपि लघुतरं विषयम् अधिकृत्य कृतः वादः कलहः वा।
अनिर्णयात्मकस्थित्यां मनसि जाता दोला।
शीघ्रतया उत्पन्ना भीतिः।
कस्यापि वस्तुनः उड्डयनादिषु कालेषु उद्भूयमानं ध्वनिः।

क्रियायुक्तस्य अवस्था भावः वा।

Example

भवता वितण्डां प्रसारयित्वा परस्परं कलहयितुं प्रवर्तिताः वयम्।
यदा स्फोटः जातः तदा जनेषु अशान्तिः आगता।
अकस्मात् प्रज्वलितेन अग्निना अस्वास्थ्यम् अवर्धत्।
पिप्पले खगानां पक्षस्य आस्फोटनं स्पष्टं श्रूयते।

शवे क्रियायुक्तता न भवति।