Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Flush Sanskrit Meaning

त्रप्, लज्ज्, व्रीड्, स्वर्णयुगम्, ह्री

Definition

अधिकस्य अवस्था भावो वा।
चित्तस्य उत्तेजिता अवस्था।
समानं स्थलं यस्मिन् उच्चनीचत्वं नास्ति।
रक्तवर्णस्य अवस्था भावः वा।
परमसमृद्धेः विवृद्धेः च कालः।

Example

धनस्य अधिकतया कारणात् सः गर्विष्ठः।
अहम् आवेगे किमपि अजल्पम्।
समीकृता भूमिः कृष्यर्थे उत्तमतमा अस्ति।
सूर्योदये तथा सूर्यास्ते सूर्यस्य अरुणिमा शोभते।
षोडशतमं शताब्दं मुगलसत्तायाः स्वर्णयुगम् आसीत्।