Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Flute Sanskrit Meaning

दर्दुरः, नन्दः, मुरली, वंशः, वंशी, विवरनालिका, वेणुः, सानेयिका, सानेयी

Definition

अवयवविशेषः- पृष्ठस्य अस्थियुक्तः वंशः।
वाद्यविशेषः- वंशनालिकया निर्मितं सुषिरवाद्यम्।
काष्ठस्य धातोः वा तद् उपकरणं यस्य अग्रे मत्स्यबन्धनार्थे सूचिः अस्ति।
एकस्मात् पुरुषाद् उत्पन्नः जनसमुहः।
देवताविशेषः हिन्दुधर्मानुसारं जगतः पालनकर्ता।
कस्यापि वस्तुनः सम्पत्तेः वा बलपूर्वकं स्वामित्वम्।
मत्स्यबन्धनार्थे पाशः।
तरुलतादीनां

Example

पद्मासने पृष्ठवंशं सरलीकृत्य उपवेष्टव्यम्।
श्यामः वेणुं वादयति।
विरामे श्यामः पलावं गृहीत्वा तडागं गच्छति।
श्रेष्ठे कुले जाते अपि श्रेष्ठत्वं कर्मणा एव लभ्यते। /यस्मिन् कुले त्वमुत्पन्नः गजस्तत्र न हन्यते।
एकादशस्तथा त्वष्टा द्वादशो विष्णुरुच्यते जघन्यजस्तु सर्वेषामादित्याना