Flutter Sanskrit Meaning
परिघूर्ण्, प्रस्फुर्, भ्रम्, लुठ्
Definition
कम्पयुक्तः।
आवेगानां तीव्रीकरणस्य क्रिया।
चित्तस्य उत्तेजिता अवस्था।
वायुपातस्य कृते वीजनादीनां प्रचालनानुकूलः व्यापारः।
एकस्मात् स्थानात् उद्धृत्य अन्यत्र स्थापनानुकूलः व्यापारः।
कम्पनप्रेरणानुकूलः व्यापारः।
सञ्चालनानुकूलव्यापारः।
स्फुरणानुकूलव्यापारः।
सूक्ष्मं वा ईषत् कम्पनम्।
कस्य अपि
Example
असत्यवचनं श्रुत्वा मानसी विक्षोभेण उत्थिता।
अहम् आवेगे किमपि अजल्पम्।
अतीव औष्ण्येन सः वारं वारं वीजनं विधूनोति।
नैके राजानः सीतायाः स्वयंवरे शिवधनुष्यं ईषद् अपि विचालयितुम् न अशक्नुवन्।
श्यामः फलं छेत्तुं वृक्षं धूनोति।
जलतरङ्गाः तं चालयन्ति।
पक्षिणः पक्षौ प्रस्फुरतः।
वैद्यः नाड्
Steerer in SanskritGoing in SanskritPlayacting in SanskritBreadbasket in SanskritSettlement in SanskritScattering in SanskritLooker in SanskritBestial in SanskritWest in SanskritKerosine Lamp in SanskritMeld in SanskritBrinjal in SanskritQuiver in SanskritForm in SanskritImpairment in SanskritPuff in SanskritApt in SanskritBunch in SanskritSpit in SanskritFragile in Sanskrit