Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Flux Sanskrit Meaning

आमिश्ल्, आमृद्, आलुड्, एकीकृ, मिश्रीकृ, मिश्रीभू, मिश्र्, मुद्, ल्पी, विमिश्र्, व्यतियु, व्यामिश्र्, श्री, संकरीकृ, सङ्कॄ, संमिश्र, संमिश्रीकृ, सम्पृच्, सम्मिश्रीकृ, सम्मिश्र्, संयु, संयुज्, संसृज्

Definition

विकारस्य क्रिया भावो वा।
द्रवपदार्थस्य वहनक्रिया।
द्रवपदार्थस्य प्रवाहमाणं स्रोतः।

आनन्ददायकः परिणामः।
नैरन्तर्यम्।

Example

परिवर्तनं संसारस्य नियमः एव।
नद्याः धारां रोधयित्वा सेतोः निर्माणं क्रियते।

सुपरिवर्तनाय सः वर्षे एकवारं कतिचन दिनानां कृते पर्वतीयेषु क्षेत्रेषु निवसति।