Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Fly Sanskrit Meaning

आकाशेन गमय, आकाशेन गम्, आकाशेन या, आकाशेन यापय, उड्डाय, उड्डी, उत्पत्, उत्पातय, खे विसर्पय, खे विसृप्, गन्धतोतुपा, डाय, डी, नाचिका, पतङ्गिका, पत्, पत्तिका, पलङ्कषा, पातय, प्रकॄ, प्रडाय, प्रडी, प्रोत्पत्, प्रोत्पातय, भम्भः, मक्षिका, वमनीया, विकॄ, विप्रकॄ, वियति विसर्पय, वियति विसृप्, समुत्पत्, समुत्पातय, सम्पत्, सम्पातय

Definition

कीटविशेषः पृषोदरः शब्दायमानः कीटः।
मनसः उद्विग्नानुकूलः व्यापारः।
आकाशमार्गेण एकस्थानात् अन्यस्थानम् उत्पतनानुकूलव्यापारः।
भीत्या सुरक्षायै अन्येन कारणेन वा सवेगम् एकस्थानवियोगपूर्वकः अन्यस्थानसंयोगानुकूलः व्यापारः।
यः वेगेन चलति तथा च यस्य गतिः त्वरायुक्ता अस्ति।
छलेन कस्य अपि वस्तुनः आहरणानुकूलव्या

Example

गोमये मक्षिकाः मशन्ति। /आर्षभस्य राजर्षेर्मनसापि महात्मनः नानुवर्त्मार्हति नृपो मक्षिकेवगरुत्वतः।
सा लघुना अपि कष्टेन व्यथते।
विमानः समुद्रोपरि डयते अधुना।
ग्रामीणाः जीविकोपार्जनाय नगरं प्रधावन्ति।
कोऽपि मम स्यूतम् अचोरयत्।
मूषकं दृष्ट्वा मार्जारः तं प्रति अधावत्।
विद्यालयस्य प्राङ्गणे