Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Flying Sanskrit Meaning

उड्डयनम्

Definition

यः केनापि नियन्त्रितुं न शक्यते।
कफोणेः अधो मणिबन्ध-पर्यन्तः हस्तभागः।
यः अपरिमितं व्ययं करोति।
आकाशमार्गेण एकस्थानात् अन्यस्थानम् उत्पतनानुकूलव्यापारः।
कीटविशेषः यः अन्धकारे प्रकाशमान् भवति।
यः वेगेन चलति तथा च यस्य गतिः त्वरायुक्ता अस्ति।
वायुना प्रचाल्यमानत्वात् कर्त्रभिप्रायः कम्पनानुकूलः व्यापारः।
यः उड्डयते।
यः

Example

हिटलरमहोदयः निरङ्कुशः शासकः आसीत्।
रामेण मम करमूलं धृतम्। / कराग्रे वसति लक्ष्मीः करमध्ये सरस्वती। करमूले तु गोविन्दः प्रभाते करदर्शनम्।
दिनेशः अपव्ययी व्यक्तिः अस्ति।
विमानः समुद्रोपरि डयते अधुना।
बालकाः खद्योतं ग्रहणार्थे धावन्ति। /खद्योतो द्योतते तावत् यावन्नोदयते शशी।
विद्यालयस्य प्राङ्गणे