Flying Sanskrit Meaning
उड्डयनम्
Definition
यः केनापि नियन्त्रितुं न शक्यते।
कफोणेः अधो मणिबन्ध-पर्यन्तः हस्तभागः।
यः अपरिमितं व्ययं करोति।
आकाशमार्गेण एकस्थानात् अन्यस्थानम् उत्पतनानुकूलव्यापारः।
कीटविशेषः यः अन्धकारे प्रकाशमान् भवति।
यः वेगेन चलति तथा च यस्य गतिः त्वरायुक्ता अस्ति।
वायुना प्रचाल्यमानत्वात् कर्त्रभिप्रायः कम्पनानुकूलः व्यापारः।
यः उड्डयते।
यः
Example
हिटलरमहोदयः निरङ्कुशः शासकः आसीत्।
रामेण मम करमूलं धृतम्। / कराग्रे वसति लक्ष्मीः करमध्ये सरस्वती। करमूले तु गोविन्दः प्रभाते करदर्शनम्।
दिनेशः अपव्ययी व्यक्तिः अस्ति।
विमानः समुद्रोपरि डयते अधुना।
बालकाः खद्योतं ग्रहणार्थे धावन्ति। /खद्योतो द्योतते तावत् यावन्नोदयते शशी।
विद्यालयस्य प्राङ्गणे
Colonised in SanskritShielder in SanskritHope in SanskritWrit in SanskritForeword in SanskritFat in SanskritGreenness in SanskritElettaria Cardamomum in SanskritUgly in SanskritThrough in SanskritCommunications Protocol in SanskritLunation in SanskritElsewhere in SanskritAndroid in SanskritTransmissible in SanskritCook in SanskritPreachment in SanskritTrinity in SanskritProtrusion in SanskritHalitus in Sanskrit