Foam Sanskrit Meaning
अब्धिकफः, कारूजः, कारोत्तरः, जलहासः, परञ्जः, फेनः, फेनकः, मण्डः, मण्डम्, हिणडिरः
Definition
तरलद्रव्यस्य उपरिसमुत्थितः वुद्वुदाकाराः।
एकस्मिन् स्थाने स्थापितानि स्थितानि वा नैकानि वस्तूनि।
पृथिव्याः वायुमण्डलस्थायाः वैद्युतायाः ऊर्जायाः उत्सर्गः यद् मेघानां घर्षणात् प्रादुर्भवति तथा च आकाशे प्रकाशं तथा च घोषध्वनिं जनयति।
अभिष्टनक्रिया।
काचस्य कङ्कणम्।
Example
बालकः फेनैः खेलति।
अस्मिन् समुदाये नैकाः महिलाः सन्ति।
आकाशे विद्युत् देदीप्यते।
मेघानां गर्जनाभिः सह विद्युद्भिः सह च वर्षा अवर्षत्।
शीलायै काचवलयं रोचते।
Dysentery in SanskritMischievous in SanskritKhalifah in SanskritNonsense in SanskritWorld in SanskritAssembly in SanskritAddible in SanskritKilling in SanskritAtomic Number 80 in SanskritNimbus Cloud in SanskritHoly Writ in SanskritEnd in SanskritForgetfulness in SanskritEqual in SanskritOldster in SanskritGo Away in SanskritShining in SanskritVisible Light in SanskritRestrained in SanskritLittle in Sanskrit