Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Fog Sanskrit Meaning

कुझटिः, कुझटिका, कुहेडिका, कूहा, खबाष्पः, धूपिका, धूममहिषी, धूमिका, धूलिका, मृगतृट्, मृगतृषा, मृगतृष्णा, रुभेटिः, शीकरः, हिमझतिः

Definition

वातादिप्रेरितजलकणाः।
सुगन्धिद्रव्यम्।
जलस्य घनरूपम्।

Example

शीतकाले धूमिकया आवागमनस्य कृते काठिन्यं जायते।
अर्चनार्थे सः कर्पुरं ज्वालयति।
शिशिरे सीकरस्य आधिक्यम्।
शून्यांश तापमाने जलं हिमः भवति।