Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Foil Sanskrit Meaning

पत्रम्

Definition

यस्मिन् पर्णानि सन्ति।
वृक्षावयवविशेषः येन वृक्षाः सूर्यप्रकाशं गृह्णन्ति।
सः लेखः यः शासनादिभिः सम्बद्धां सूचनाम् आदिशति।
शस्त्रविशेषः।
कर्गजपत्रे लिखितः वृत्तान्तः।
उपस्करभेदः- त्वक्सार-वृक्षस्य पत्रम्।
धातोः सः प्रकारः यः कर्गजम् इव सुपेशः भवति।

दीर्घं पर्णम्।

Example

आम्रस्य पर्णिनीषु शाखासु पर्णानि लग्नानि।
सः उद्याने शुष्कानि पर्णानि उञ्छति।
सम्यक् लेख्यपत्रैः मृगाङ्केन पैतृकसम्पत्त्यां स्वस्य अधिकारः प्रमाणीकृतः।
खड्गस्य युद्धे राज्ञी लक्ष्मी निपुणा आसीत्।
तेजःपत्त्रेण भोजनं रुचिकरं भवति।
सः ताम्रस्य पत्रे लक्ष्मीयन्त्रम् निरमात