Foiled Sanskrit Meaning
अवसादित, खिलीभूत, पर्यवपन्न
Definition
यः प्रबलः नास्ति।
यद् न तीक्ष्णम्।
फलशून्यः।
फलरहितम्।
यः विफलतया त्रस्तः जातः।
Example
किम् भवान् अनया अतीव्रया छुरिकया एव युद्धं करिष्यति।
धावनस्य स्पर्धायां प्रथमस्थानं प्राप्तुम् अहम् असफलः अभूत्। / कृते तीर्थे यदैतानि देहान्न निर्गतानि चेत् निष्फलः श्रम एवैकः कर्षकस्य यथा तथा।
अवसादितेन पुरुषेण आत्मघातः कृतः।
Laugh in SanskritPetulant in SanskritCultivation in SanskritEasy in SanskritHandicap in SanskritDeodar in SanskritWont in SanskritUnskilled in SanskritKing in SanskritIdol in SanskritAutocratic in SanskritForeword in SanskritCathouse in SanskritGentility in SanskritUnseen in SanskritLeaving in SanskritLaunch in SanskritAny Longer in SanskritBay Leaf in SanskritFat in Sanskrit