Fold Sanskrit Meaning
गुणीकृ, पुटय, पुटीकृ, व्यावर्तय
Definition
वस्तुनः निम्नः अन्तः भागः।
कट्यां वलयीकृत्य बद्धा अधोवस्त्रस्य ग्रन्थिः।
एकस्मिन् स्थाने निवसन्तः जनाः अथ वा ये समानं कार्यं कुर्वन्ति।
वस्त्रादीनां स्तरः।
उपरितले विस्तीर्णः अन्यवस्तुनः वा तस्य एव पदार्थस्य घनः विस्तारः।
वस्त्रस्य पटस्य कर्गजस्य वा उपरिभागम् अधोभागं च समानीय स्थापनानुकूलः व्यापारः।
कस्यापि कार्यस्य निष्प
Example
पात्रस्य तले रक्षा सञ्चिता।
सः कटिवस्त्रवलये धनं स्थापयति।
समाजस्य नियमाः अवश्यं पालनीयाः।
तेन वस्त्राणां चयः सम्पुटे स्थापितः।
अद्य दुग्धस्योपरि क्षीरशरस्य दृढः स्तरः प्राप्तः।
शयनात् उत्थितः सः प्रच्छदपटम् अपुटयत्।
पुत्र्याः विवाहः सम्यग्रीत्या सम्पद्यते।
Insult in SanskritImpervious in SanskritSn in SanskritSkeletal in SanskritTogether in SanskritBricklayer in SanskritMisunderstanding in SanskritUpset Stomach in SanskritTues in SanskritBeam Of Light in SanskritAltercate in SanskritWishful in SanskritAddress in SanskritStairway in SanskritMortal in SanskritWintertime in SanskritCottage Industry in SanskritSita in SanskritDigest in SanskritKeep in Sanskrit