Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Folk Sanskrit Meaning

उपजनजातिः, कुटुम्बः, कुटुम्बम्

Definition

एकात् अधिकाः व्यक्तयः।
पृथिव्याः अधोरुर्ध्वभागे च कल्पितानि चतुर्दशस्थानानि।
यत्र सर्वे प्राणिनः वसन्ति।
राजाधीनः जनपदनिवासिनः।
कस्यापि देशे निवसतां मानवानां वर्गः।
एकपरिवारसमबन्धिजनः।
विश्वस्थानां सर्वेषां जनानाम् एकवद्भावः।
एकस्याः लतायाः कलिका यां शोषयित्वा तस्याः व्यञ्जनरूपेण औषधरूपेण च उपयोगः

Example

जनानां हितार्थे कार्यं करणीयम्।
धर्मग्रन्थानुसारेण पृथिव्याः अधः सप्त तथा च उपरि सप्त लोकाः सन्ति। / इह हि भुवनान्यन्ये धीराश्चतुर्दश भुञ्जते।
अस्मिन् संसारे मृत्युः शाश्वतः।
राज्ञः हर्षवर्धनस्य काले प्रजा सुखम् अन्वभवत्।