Folk Sanskrit Meaning
उपजनजातिः, कुटुम्बः, कुटुम्बम्
Definition
एकात् अधिकाः व्यक्तयः।
पृथिव्याः अधोरुर्ध्वभागे च कल्पितानि चतुर्दशस्थानानि।
यत्र सर्वे प्राणिनः वसन्ति।
राजाधीनः जनपदनिवासिनः।
कस्यापि देशे निवसतां मानवानां वर्गः।
एकपरिवारसमबन्धिजनः।
विश्वस्थानां सर्वेषां जनानाम् एकवद्भावः।
एकस्याः लतायाः कलिका यां शोषयित्वा तस्याः व्यञ्जनरूपेण औषधरूपेण च उपयोगः
Example
जनानां हितार्थे कार्यं करणीयम्।
धर्मग्रन्थानुसारेण पृथिव्याः अधः सप्त तथा च उपरि सप्त लोकाः सन्ति। / इह हि भुवनान्यन्ये धीराश्चतुर्दश भुञ्जते।
अस्मिन् संसारे मृत्युः शाश्वतः।
राज्ञः हर्षवर्धनस्य काले प्रजा सुखम् अन्वभवत्।
Cloud in SanskritMonday in SanskritDefinition in SanskritCommingle in SanskritCrack in SanskritKindhearted in SanskritLaurels in SanskritElsewhere in SanskritTimeless Existence in SanskritProtuberance in SanskritResponsibility in SanskritScar in SanskritSweetheart in SanskritStay in SanskritSoak in SanskritSuccessfulness in SanskritCause in SanskritBackward in SanskritTidy in SanskritUnlash in Sanskrit