Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Folk Tale Sanskrit Meaning

दन्तकथा, लोककथा, लोकगाथा

Definition

जनेषु प्रचलिताः कथाः।
तादृशः लोकवादः यस्य सत्यासत्यविषये किमपि प्रमाणं नास्ति।

Example

बाल्यावस्थायां लोककथानां श्रवणार्थे मया हठः कृतः।
अस्य मन्दिरस्य विषये नैकाः किंवदन्त्यः प्रसिद्धाः सन्ति।