Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Follow Sanskrit Meaning

अनुक्रम्, अनुगम्, अनुद्रु, अनुधाव्, अनुया, अनुवृत्, अनुव्रज्, अनुसृ, परिपालय, परिरक्ष्, पालय, रक्ष्, समनुगम्, समनुद्रु, समनुधाव्, समनुव्रज्

Definition

यां दृष्ट्वा तत्सदृशा क्रियमाणा क्रिया।
भवनस्य नाशः- अथवा शरीरात् प्राणनिर्गमनस्य क्रिया।
कस्यापि पछ्चाद् धावनस्य क्रिया।
विस्तरेण विशिष्टं विषयम् अधिकृत्य वाक्यप्रबन्धानुकूलः व्यापारः।
भवनानुकूलव्यापारः।
पश्चात् धावनानुकूलः व्यापारः।
कञ्चन विषयं बुद्धौ धारणानुकूलः व्यापारः।
ज्ञानप्राप्त्यनुकूलः व्यापारः।
प्रयुक्तायां भाषायाम् तद

Example

साधुजनानाम् अनुकरणं करणीयम्।
ध्रुवो मृत्युः जीवितस्य।
श्यामः स्वपितुः अनुसरणम् करोति।
सः ह्यस्तनान् वृत्तान्तान् वर्णयति।
तद् मम समक्षम् एव अभवत्।
आरक्षकाः दीर्घकालं यावत् चौरम् अन्वसार्षुः।
अवबोधनान्तरमपि सः इदं कूटं न अवागमत्।
अहं तमिलभाषां न