Follower Sanskrit Meaning
अनुयायिनी, अनुयायिन्
Definition
यः कोपि सिद्धान्तं मतं वा अनुसरति।
यः सेवते।
आगच्छति कालः तत्सम्बन्धी वा।
यं शिक्षयति।
कस्यापि सिद्धान्तं मतं वा अनुसृत्य यः गच्छति।
यः आज्ञां पालयति।
यः समानम् आचरणं करोति।
यः सम्भोगं करोति।
Example
अनुयायी नेतुः सिद्धान्तम् अनुसरति।
शिष्यस्य गुरोः सह सुदृढाः सम्बन्धाः आवश्यकाः।
सः सन्तकबीरस्य अनुयायी अस्ति।
कृषकः आज्ञापालकेन पुत्रेण प्रसन्नः आसीत्।
अत्र नैके अनुगामिनः सन्ति।
सम्भोगाद् अनन्तरं सम्भोगी सन्तुष्टः अभवत्।
Disaster in SanskritShiver in SanskritRenown in SanskritCoalesce in SanskritCloudy in SanskritGo Away in SanskritGanges River in SanskritLift Up in SanskritKnave in SanskritLustre in SanskritVaisya in SanskritOlfactory Sensation in SanskritEven in SanskritForehead in SanskritCannabis Indica in SanskritElated in SanskritOverhaul in SanskritInfo in SanskritNobble in SanskritHelp in Sanskrit