Following Sanskrit Meaning
अग्रीम, अधोलिखित, अनुगमनम्, अनुवर्तनम्, अनुसरणम्, निम्नलिखित, निम्नोक्त
Definition
यां दृष्ट्वा तत्सदृशा क्रियमाणा क्रिया।
भविष्यत्कालीनः।
विचारे स्थिरांशः।
भवनस्य नाशः- अथवा शरीरात् प्राणनिर्गमनस्य क्रिया।
यत् अग्रिमे/ प्रथमे स्थाने वर्तते।
आगच्छति कालः तत्सम्बन्धी वा।
पितामहप्रपितामहादिभ्यः पूर्वः जातः।
कस्यापि पछ्चाद् धावनस्य क्रिया।
ईप्सितसिद्ध्यर्थं क्रियमाणं कार्यम्।
यद
Example
साधुजनानाम् अनुकरणं करणीयम्।
आगामिनि काले किं करणीयम् इत्यस्य चिन्तनम् आवश्यकम् अस्ति।
होरां यावद् प्रयत्नात् अनन्तरं एव वयम् अस्य लेखस्य सारं लेखितुम् अशक्नुम।
ध्रुवो मृत्युः जीवितस्य।
सूचेः अग्रं तीक्ष्णम् अस्ति
रामकृष्णादयः अस्माकं पूर्वजाः।
Halt in SanskritYears in SanskritWing in SanskritPatch in SanskritDiamante in SanskritWart in SanskritGenus in SanskritRealty in SanskritBuckler in SanskritFurore in SanskritJudicature in SanskritAid in SanskritRuined in SanskritLifespan in SanskritAcquit in SanskritQuarrelsome in SanskritBonnie in SanskritBagnio in SanskritCommon Pepper in SanskritPreventative in Sanskrit