Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Folly Sanskrit Meaning

जडता, मन्दता, मूढता, मूर्खता

Definition

यः मुह्यति यस्य बुद्धिः अल्पा वा।
विद्यायाः अभावः।
दुर्जनस्य भावः।
सदसद्भ्यामनिर्वचनीयं त्रिगुणात्मकं भावरूपं ज्ञानविरोधि यत्किञ्चित्।
स्थिरस्य अवस्था भावो वा।
अचेतनस्य अवस्था भावो वा।
अनभिज्ञस्य अवस्था भावो वा।
मूर्खस्य भावः
यस्य योग्यायोग्ययोः ज्ञानं नास्ति।
अप्

Example

मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
अविद्या विद्यया एव दूरीकर्तुं शक्यते।
दुर्जनतायाः रक्ष।
गुरुः अज्ञानं हरति जीवनं विद्यया प्रकाशयति च।/ अज्ञानात् वारुणीं पीत्वा संस्कारेणैव शुद्धति।
जडपदार्थेषु अचेतनता दृश्यते।
मम अनभिज्ञतायाः हेतोः सुयोग्यं कार्यम्