Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Fond Sanskrit Meaning

अनुरागिन्, जातहार्द, प्रणयिन्, प्रीतिमत्, वत्सल, सप्रणय, सुहृत्तम, स्निग्ध, स्नेहशील, स्नेहिन्, हित

Definition

यः स्निह्यति।
यद् इष्टम् अस्ति।
यद् रोचते।
अनुरक्तः पुरुषः।
प्रेम्णा आसक्तः।
भगवतः शिवस्य ज्येष्ठपुत्रः।
कन्यायाः पतिः।
अविषमम् पृष्ठम्।
तैलसदृशगुणयुक्तम्।
स्नेहयुक्तम्।
एकः क्षुपः यस्य अन्नस्य गणना कदन्नेषु भवति।
एकं कदन्नम्।

Example

अस्माकं गुरुवर्यः वत्सलः अस्ति।
एतद् मम अभीष्टं भोजनम्।
एतत् मम अतीव प्रियं पुस्तकम् अस्ति।
मीता अभिकेन सह पलायिता।
अनुरक्तस्य पुरुरवसः कृते उर्वशी स्वर्गं त्यक्त्वा मृत्युलोकम् आगता।
सेनानीनामहम् स्कन्दः।
रामः जनकस्य जामाता आसीत्।
सतैलायां त्वचि स्फोटाः उद्भवन्ति।
स्निग्