Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Fond Regard Sanskrit Meaning

अनुबन्धः, अनुषङ्गः, अन्वयः, व्यासङ्गः, श्लेषः, सङ्गः, संदर्भः, संबन्धः, समन्वयः, सम्पर्कः, सम्बन्धः, संयोगः, संसर्गः

Definition

कार्यसिद्ध्यर्थं कार्यसमाविष्टानां घटकानां साम्मुख्यम्।
सः शब्दः येन किञ्चित् वस्तु कश्चित् व्यक्तिः बुध्यते सम्बोध्यते वा।
एका सङ्ख्या अन्यया सङ्ख्यया अन्याभिः सङ्ख्याभिः वा योजनस्य क्रिया।
कस्यामपि सङ्ख्यायाम् अन्यसङ्ख्यायाः य

Example

उभयोः पक्षयोः अयं समयः यत् ते परस्पराधिकाराणाम् उल्लङ्घनं न करिष्यन्ति।
अस्माकं प्राचार्यस्य नामधेयं पुष्पक भट्टाचार्य इति अस्ति।
चतुर्षु पञ्चस्य योजनेन नव इति सङ्ख्या सम्प्राप्ता।
पञ्च युतं चतुर् इत्यस्य योगफलं विंशतिः अस्ति।
तादृशः