Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Fool Sanskrit Meaning

प्रलोभय, मोहय, वञ्चय, विलोभय, व्ययीकृ, व्यय्

Definition

यः मुह्यति यस्य बुद्धिः अल्पा वा।
सः व्यक्तिः यस्य बुद्धिः न्यूना अल्पा वा वर्तते।

Example

मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
समाजे नैकाः मूर्खाः सन्ति।