Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Foot Sanskrit Meaning

अङ्घ्रिः, आधारः, आधिः, आलम्बनम्, चरणः, पत्, पदम्, पदसेना, पादः, फीटः, फुटः, वर्त्म

Definition

कार्यादिषु प्रथमकृतिः।
अवयवविशेषः- आकटि अधमाङ्गं, मनुष्यादयः अनेन सरन्ति।
अनिष्टसंस्भवस्य विलम्बस्य वा आशङ्कायाम् स्वार्थसम्पादकः तर्कः येन इष्टकार्यं सिद्ध्यति एव।
सा सेना या पदाभ्यां गच्छति।
गृहे मङ्गलकर्मार्थं शय्यार्थं वा निर्मितवेदिः
रसयुक्तं पद्यमयं वाक्यम्।
एकस्मात् स्थानात् अन्यस्थाने

Example

यस्य आरम्भः समीचीनं जातं तस्य अन्तमपि समीचीनं भवति।
एषा मम स्वयङ्कल्पिता रचना।
वने चरतः मम पादः बहु क्लेशम् अन्वभवत्
तादृशः उपायः कथ्यताम् येन इदं कार्यं सौलभ्येन सम्पद्यते। /उपायेन यत् शक्यं न तत् शक्यं पराक्रमैः।
प्राचीने काले युद्धे