Footmark Sanskrit Meaning
चरणचिह्नम्, पदचिह्नम्, पदाङ्कम्
Definition
अवयवविशेषः- आकटि अधमाङ्गं, मनुष्यादयः अनेन सरन्ति।
चरणस्य चिह्नम्।
कस्यापि पुरातनस्य वस्तुनः तस्य तदानीन्तनकालस्य उपस्थितेः चिह्नम् ।
Example
वने चरतः मम पादः बहु क्लेशम् अन्वभवत्
प्रभुरामचन्द्रस्य चरणैः दण्डकारण्यम् पुनीतम्।
व्याधाः क्लिन्नायां भूमौ सिंहस्य पदचिह्नानि दृष्ट्वा अग्रे अगच्छन्। /रतिवलयपदाङ्के चापमासज्य कण्ठे [कु 2.64]
अत्रत्य खनने प्राचीनसंस्कृतेः पादचिह्नानि प्राप्तानि ।
Disappear in SanskritHeavenly in SanskritImagined in SanskritExpand in SanskritBeggary in SanskritSight in SanskritFog in SanskritLava in SanskritImprint in SanskritLotus in SanskritMember in SanskritMean in SanskritJohn Barleycorn in SanskritLower Rank in SanskritSaw Logs in SanskritCruelness in SanskritSaddle in SanskritHard Drink in SanskritScarlet Wisteria Tree in SanskritConnect in Sanskrit