Footprint Sanskrit Meaning
चरणचिह्नम्, पदचिह्नम्, पदाङ्कम्
Definition
अवयवविशेषः- आकटि अधमाङ्गं, मनुष्यादयः अनेन सरन्ति।
चरणस्य चिह्नम्।
कस्यापि पुरातनस्य वस्तुनः तस्य तदानीन्तनकालस्य उपस्थितेः चिह्नम् ।
Example
वने चरतः मम पादः बहु क्लेशम् अन्वभवत्
प्रभुरामचन्द्रस्य चरणैः दण्डकारण्यम् पुनीतम्।
व्याधाः क्लिन्नायां भूमौ सिंहस्य पदचिह्नानि दृष्ट्वा अग्रे अगच्छन्। /रतिवलयपदाङ्के चापमासज्य कण्ठे [कु 2.64]
अत्रत्य खनने प्राचीनसंस्कृतेः पादचिह्नानि प्राप्तानि ।
Interrogative Sentence in SanskritWonder in SanskritPreachment in SanskritAbandon in SanskritPraise in SanskritWet-nurse in SanskritMilitary Training in SanskritBaldpate in SanskritUndoable in SanskritCoriander Seed in SanskritBan in SanskritContradiction in SanskritComputing in SanskritPanic-struck in SanskritSupreme Court in SanskritBloodsucker in SanskritEffort in SanskritTwentieth in SanskritSet in SanskritOar in Sanskrit