For Certain Sanskrit Meaning
अञ्जसा, अद्धा, अवश्यमेव, अवश्यम्, अवश्यम् एव, इत्था, खलु, नियतम्, निश्चितम्, मङ्क्षु, सुनिश्चितम्
Definition
सङ्कल्पेन सह।
विना कम् अपि सन्देहम्।
यः वश्यः न भवति।
यः आयत्तः नास्ति।
निश्चयेन भवितव्यम्।
Example
सङ्कल्पपूर्वकम् कथयामि एतद् कार्यं कृत्वा एव विरमामि।
भोः, निःसंशयम् अहम् एतत् कार्यं कर्तुं समर्थो अस्मि।
मनः अवश्यं नास्ति तद् ध्यानेन योगेन वा वश्यं कर्तुं शक्यते।
अर्जुनेन पृष्टं हे माधव एतद् अनायत्तं मनः कथम् आयत्तं करणीयम्।
अद्य एतद्
Woody in SanskritTooth Powder in SanskritDubious in SanskritDonation in SanskritMale Monarch in SanskritAnthropology in SanskritCalculable in SanskritBuoyancy in SanskritDisquieted in SanskritQuerier in SanskritPensioner in SanskritFixture in SanskritStressed in SanskritUnvanquishable in SanskritReach in SanskritAstonished in SanskritCertainly in SanskritIn Real Time in SanskritSlothful in SanskritAstounded in Sanskrit