For Sure Sanskrit Meaning
अञ्जसा, अद्धा, अवश्यमेव, अवश्यम्, अवश्यम् एव, इत्था, खलु, नियतम्, निश्चितम्, मङ्क्षु, सुनिश्चितम्
Definition
यः प्रकर्षेण कार्यक्षमः अस्ति।
पूर्यते समग्रम् इति।
विना कम् अपि सन्देहम्।
यः वश्यः न भवति।
यः आयत्तः नास्ति।
निश्चययुक्तः।
यः अतीव सम्यक् अस्ति।
यस्मिन् यक्तिञ्चित् कार्यं कर्तुं विशिष्टा योग्यता अस्ति सः ।
निश्चयेन भवितव्यम्।
यः न अपगच
Example
अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
महेशः सकलः मूर्खः। / सम्पूर्णः कुम्भः शब्दम् न करोति।
भोः, निःसंशयम् अहम् एतत् कार्यं कर्तुं समर्थो अस्मि।
सहसा मम मनः विपत्तौ अपि
Lush in SanskritHoof in SanskritGambit in SanskritTired in SanskritProscribe in SanskritDish in SanskritOrphanhood in SanskritDie Off in SanskritSupererogatory in SanskritImpotence in SanskritSense in SanskritState in SanskritRaw in SanskritThink in SanskritGood-looking in SanskritStomach in SanskritCinque in SanskritGrab in SanskritCompartmentalisation in SanskritUnselfishness in Sanskrit