Foray Sanskrit Meaning
अपहृ, लुण्ठ्
Definition
क्षुपविशेषः सः क्षुपः यस्मात् तैलं प्राप्यते।
नामादीनां मुद्राङ्कनयन्त्रम्।
एरण्डस्य क्षुपात् प्राप्तं बीजं यस्मात् तैलं तथा च भेषजं प्राप्यते।
बलेन सेनया सह स्वं प्रदेशम् उल्लंघ्य अपरस्य प्रान्ते गमनम्।
वस्त्रकर्गजादिषु रेखितानि मुद्रितानि वा चिह्नानि।
काष्ठस्य धातोः वा सः खण्डः यस्योपरि वर्तमाना
Example
एरण्डस्य फलं कण्टकयुक्तम् अस्ति।
प्रधानाचार्यैः स्वनाम्नः मुद्रा कारिता।/""शाहसूनोः शिवस्यैषा मुद्रा भद्राय राजते।
एरण्डस्य तैलात् वैद्यः भेषजं निर्माति।
अस्यां शाटिकायां नौकायाः मुद्राः सन्ति।
श्रमिकः मुद्रिकया वस्त्रे विविधाकारस्य मुद्रणं करोति।
तेन कर्गजे मुद्राङ्कनस्य उप
Turnip in SanskritRavisher in SanskritLustre in SanskritIll-usage in SanskritSyllabic Script in SanskritCavity in SanskritMenagerie in SanskritUgly in SanskritClever in SanskritCurly in SanskritPrate in SanskritDetainment in SanskritNicker in SanskritHalt in SanskritInefficiency in SanskritScrap in SanskritAcquire in SanskritPart in SanskritBroom in SanskritHouse in Sanskrit