Forbear Sanskrit Meaning
पूर्वजः
Definition
ज्येष्ठभ्राता।
यः वयसा अधिकः।
भविष्यत्कालीनः।
यत् अग्रिमे/ प्रथमे स्थाने वर्तते।
आगच्छति कालः तत्सम्बन्धी वा।
पितामहप्रपितामहादिभ्यः पूर्वः जातः।
मनुष्यस्य मृताः मातापित्रादयः पूर्वपुरुषाः।
गतयौवनः।
गणनायाम् अन्यानां सर्वेषां प्राक् अथवा यस्मात् प्रभृति गण
Example
श्यामस्य अग्रजः अध्यापकः अस्ति।
वृद्धानां कृते अत्र विना शुल्कं सेवा उपलब्धा अस्ति।
आगामिनि काले किं करणीयम् इत्यस्य चिन्तनम् आवश्यकम् अस्ति।
सूचेः अग्रं तीक्ष्णम् अस्ति
रामकृष्णादयः अस्माकं पूर्वजाः।
पि
Lachrymose in SanskritQuarrel in SanskritHorrific in SanskritConserve in SanskritMember Of Parliament in SanskritIncrease in SanskritNucha in SanskritCatechu in SanskritGimpy in SanskritMohammad in SanskritSea in SanskritLoot in SanskritPride in SanskritBest in SanskritPart Name in SanskritMiddle in SanskritCachexy in SanskritCommendable in SanskritDetermination in SanskritKing in Sanskrit