Forbearance Sanskrit Meaning
धैर्यम्
Definition
स्थिरस्य अवस्था भावो वा।
अविचलचित्तः।
दृढतापूर्वकं निरन्तरं कस्मिन्नपि कार्ये कृता क्रिया।
कस्मिन्नपि कस्योपरि वा कृतं संप्रत्ययनम्।
गृहद्वारजिण्डकम्।
सङ्कटकाले अपि चित्तस्य स्थिरता।
सहनस्य अवस्था भावः।
जयद्रथस्य पुत्रः।
Example
विपत्तौ अपि धैर्यस्य अत्यागात् धीरः अन्ततो गत्वा यशस्वी भवति।
एकलव्यः अभ्यासेन एव धनुर्विद्यां अधीतवान्।
बालकाः प्रकोष्ठे खेलन्ति।
धैर्येण कठिणकालः अपि पारं कर्तुं शक्यते।
सहिष्णुतायाः परीक्षा प्रतिकूलासु परिस्थितीषु एव भवति।
धृतेः वर्णनं पुराणेषु अस्ति।
Cark in SanskritExcellence in SanskritDisaster in SanskritRecreant in SanskritDonate in SanskritMonk in SanskritExtended in SanskritView in SanskritMole in SanskritReversal in SanskritSiddhartha in SanskritConsecrated in SanskritVerse in SanskritRepent in SanskritOrmuzd in SanskritAppeal in SanskritHaggard in SanskritRun-in in SanskritLong in SanskritLightning in Sanskrit