Forbidden Sanskrit Meaning
निषिद्ध, प्रतिबन्धितनिषेधित, वर्जित, वर्ज्य
Definition
यद् त्यक्तुं योग्यम्।
यस्य निषेधः कृतः।
यः इस्लामधर्मशास्त्रे त्याज्यः अस्ति।
राजज्ञया बन्दीकृतः प्रतिवादी ।
Example
चौर्यं धूर्तता आदीनि त्याज्यानि कर्माणि।
भवान् किमर्थं निषिद्धं कर्म करोति।
इस्लामधर्मे सूकरस्य मांसस्य अदनं निषिद्धं कर्म अस्ति।
आसिद्धः अतीव पर्यावेक्षणे अस्ति ।
Hold in SanskritCitrus Decumana in SanskritSilver in SanskritPeace in SanskritRow in SanskritUnquestioning in SanskritSaw Logs in SanskritCastor Bean in SanskritDubiousness in SanskritEncouraged in SanskritUnassailable in SanskritCitizenry in SanskritContract in SanskritAgile in SanskritCastrate in SanskritBeleaguer in SanskritSlothful in SanskritAtaraxis in SanskritIlliterate Person in SanskritChild's Play in Sanskrit