Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Force Sanskrit Meaning

आकृष्, आयत्तिः, उत्साहः, तवस्यम्, दलः, प्रनुद्, प्रलुठ्, प्रहृ, बलम्, सेना

Definition

तत् तत्त्वम् यस्य प्रभावेण किमपि कार्यं कर्तुं कारयितुं वा शक्यते।
क्षमतापूर्णा अवस्था भावो वा।
सा चेतना यया सजीवाः जीवन्ति।
शारीरकानि कष्टानि।
मनुष्यैः इष्टिकादिभिः विनिर्मितं वासस्थानम्।
युद्धाय प्रशिक्षितः सशस्त्रसैनिकसमुदायः।
बौद्धधर्मस्य प्रवर्तकः यं जनाः ईश्

Example

अस्मिन् कार्ये तव शक्तिं ज्ञास्यामि।
भवतां सामर्थ्याद् एव एतद् कार्यं सम्पन्नम्।
यदा शरीरात् प्राणाः निर्गच्छन्ति तदा मृत्युः भवति।
परिश्रमैः प्रेयं श्रेयम् अपि प्राप्तुं शक्यते।
भारतदेशस्य सेना शत्रुं पराजयत।
कुशीनगरम् इति बुद्धस्य परिनिर्