Forceful Sanskrit Meaning
शक्त
Definition
यस्मिन् तेजः अस्ति।
यस्मिन् क्षमता अस्ति।
यः अधिकः बलवान् अस्ति।
अत्यन्तं बलयुक्तम्।
यः मनः आकर्षति।
यः प्रभाववान् अस्ति।
यः प्रभावं दर्शयति।
यः अन्यस्य अपेक्षया प्रबलः अस्ति।
सर्वरूपेण योग्यः ।
Example
महात्मना कथितं यद् तव पुत्रः तेजस्वी भवति।
अस्य कार्यार्थे सक्षमः अस्मि अहम्।
सचिनस्य शक्तेन वल्लनेन भारतः विजयं प्राप्तवान्।
प्रभावकं ठाकूरं ग्रामवासिनः सम्मन्यन्ते।
एतद् पीनसार्थे प्रभावि भेषजम् अस्ति।
विपक्षिणः प्रबलम् उत्तरं श्रुत्वा सः शान्तम् अभवत्।
प्रधानमन्त्रीमहोदयस्य स्वागतस्य भव्यम् आयोजनं कृतम् अस्ति ।
Work-shy in SanskritAristotle in SanskritMahratta in SanskritSluggishness in SanskritIntellect in SanskritRetiring in SanskritEnwrapped in SanskritDifference in SanskritCatastrophe in SanskritOlfactory Sensation in SanskritImposter in SanskritPass in SanskritIntercessor in SanskritSeventeenth in SanskritMerge in SanskritPrajapati in SanskritLord in SanskritSodding in SanskritProvision in SanskritClear in Sanskrit