Forcefulness Sanskrit Meaning
आयत्तिः, उत्साहः, तवस्यम्, बलम्
Definition
तत् तत्त्वम् यस्य प्रभावेण किमपि कार्यं कर्तुं कारयितुं वा शक्यते।
क्षमतापूर्णा अवस्था भावो वा।
सा चेतना यया सजीवाः जीवन्ति।
शारीरकानि कष्टानि।
मनुष्यैः इष्टिकादिभिः विनिर्मितं वासस्थानम्।
बौद्धधर्मस्य प्रवर्तकः यं जनाः ईश्वरं मन्यन्ते।
कस्यापि
Example
अस्मिन् कार्ये तव शक्तिं ज्ञास्यामि।
भवतां सामर्थ्याद् एव एतद् कार्यं सम्पन्नम्।
यदा शरीरात् प्राणाः निर्गच्छन्ति तदा मृत्युः भवति।
परिश्रमैः प्रेयं श्रेयम् अपि प्राप्तुं शक्यते।
कुशीनगरम् इति बुद्धस्य परिनिर्वाणस्थलं इति ख्यातम्।
अस्य अध्यायस्य सारं सत्यं वद इ
Hiking in SanskritSulfur in SanskritMortuary in SanskritMan in SanskritPb in SanskritGoal in SanskritForerunner in SanskritFling in SanskritMorbidness in SanskritSeven in SanskritCollector in SanskritDry Out in SanskritMeekly in SanskritFear in SanskritBore in SanskritMourning in SanskritPlan in SanskritStudent Residence in SanskritRadiate in SanskritBitterness in Sanskrit