Forebear Sanskrit Meaning
पूर्वजः
Definition
ज्येष्ठभ्राता।
यः वयसा अधिकः।
भविष्यत्कालीनः।
यत् अग्रिमे/ प्रथमे स्थाने वर्तते।
आगच्छति कालः तत्सम्बन्धी वा।
पितामहप्रपितामहादिभ्यः पूर्वः जातः।
मनुष्यस्य मृताः मातापित्रादयः पूर्वपुरुषाः।
गतयौवनः।
गणनायाम् अन्यानां सर्वेषां प्राक् अथवा यस्मात् प्रभृति गण
Example
श्यामस्य अग्रजः अध्यापकः अस्ति।
वृद्धानां कृते अत्र विना शुल्कं सेवा उपलब्धा अस्ति।
आगामिनि काले किं करणीयम् इत्यस्य चिन्तनम् आवश्यकम् अस्ति।
सूचेः अग्रं तीक्ष्णम् अस्ति
रामकृष्णादयः अस्माकं पूर्वजाः।
पि
Motion Picture in SanskritInstruction in SanskritCurb in SanskritLift Up in SanskritCosta in SanskritFava Bean in SanskritGarbanzo in SanskritNoninheritable in SanskritMeshing in SanskritIllusion in SanskritDay Of The Week in SanskritHealthy in SanskritCelebrity in SanskritModern in SanskritSnug in SanskritElbow in SanskritPrinted Symbol in SanskritWell Thought Out in SanskritPursual in SanskritDecease in Sanskrit