Forehead Sanskrit Meaning
अतिकम्, अलीकम्, कपालकः, गोधिः, भालः, महाशङ्खः, ललाटः, ललाटम्, शङ्खः
Definition
अवयवविशेषः, मस्तकस्य अग्रभागः।
कीटविशेषः, प्रतिकुसुमं भ्राम्यन् कृष्णकीटः।
अवयवविशेषः, सृक्वतिर्यक्सन्निधिभागः।
अवयवविशेषः, यस्मिन् मस्तिष्कं वर्तते।
Example
रामस्य ललाटः तेजसा आभाति ।/ उन्नतैः, विपुलैः शङ्खैः ललाटैः विषमैः तथा निर्धना धनवन्तश्च अर्ध्देन्द्रसदृशैर्नराः।
बालस्य कपोलौ उन्नतौ।
शीर्षाणाम् वै सहस्रन्तु विहितम् शार्ङ्गधन्वना सहस्रञ्चैव कायानाम् वहन् सङ्कर्षणस्तदा
Spirits in SanskritMake in SanskritMischievous in SanskritFrightening in SanskritPurify in SanskritEnd in SanskritA Good Deal in SanskritUnhinged in SanskritProtoplasm in SanskritUreter in SanskritQuail in SanskritStrong Drink in SanskritGauge in SanskritGranddaddy in SanskritGanesh in SanskritBasket in SanskritCraved in SanskritGarner in SanskritValiance in SanskritBirth in Sanskrit