Foreign Sanskrit Meaning
परदेशिन्, विदेशिन्, विदेशीय, वैदेश्य
Definition
अन्यत् देशस्थः।
स्वस्य देशात् भिन्नः देशः।
अन्यदेशस्य निवासी।
अन्यदेशसम्बन्धी।
स्वस्य ग्रामप्रान्तनगरादीन् विहाय अन्यत् स्थानम्।
यः विदेशे निवसति ।
Example
प्रतिदिने भारते नैके विदेशीयाः पर्यटकाः आगच्छन्ति।
मोहनः विदेशे कार्यं करोति।
अस्माकं देशम् आगताः विदेशिनः अस्माभिः समादर्तव्याः।
अस्मिन् हाटे प्रायः सर्वाणि विदेशीनि वस्तूनि सन्ति।
मम पिता परदेशं गतवान्।
सा विदेशीयेन विवाहम् अकरोत् इति श्रुतम् ।
Draw in SanskritCheesy in SanskritLeech in SanskritCasino in SanskritCrimp in SanskritArm in SanskritEconomise in SanskritBlotting Paper in SanskritProud in SanskritChase in SanskritConsummate in SanskritLink in SanskritLight Beam in SanskritAquatic Plant in SanskritVisible Light in SanskritLoss in SanskritBasement in SanskritUniversity in SanskritLeopard in SanskritName in Sanskrit