Foreigner Sanskrit Meaning
परदेशी, विदेशी, विदेशीयः, वैदेशिकः
Definition
कश्चित् भिन्नः।
कुटुम्बात् समाजात् वा बहिः व्यक्तिः।
परसम्बन्धि।
अन्यत् देशस्थः।
अन्यदेशस्य निवासी।
अन्यदेशसम्बन्धी।
गणनायां प्रथमात् अनन्तरं तृतीयस्मात् पूर्वं वर्तमानः।
स्वस्य कुटुम्बात् समाजात् वा बहिस्थः।
सः यं स्वजनं न मन्यते।
Example
परजनः समादर्तव्यः।
प्रतिदिने भारते नैके विदेशीयाः पर्यटकाः आगच्छन्ति।
अस्माकं देशम् आगताः विदेशिनः अस्माभिः समादर्तव्याः।
अस्मिन् हाटे प्रायः सर्वाणि विदेशीनि वस्तूनि सन्ति।
उत्तीर्ण-छात्राणां सूच्यां मम पुत्रस्य नाम द्वितीयम् अस्ति।
सः परेषां जनानां साहाय्यं करोति।
निःस्वार्थी सेवकः स्वजनेषु तथा च
Dark in SanskritDapper in SanskritEwe in SanskritJohn Barleycorn in SanskritDoctor in SanskritEasy in SanskritLead On in SanskritDecrease in SanskritMisery in SanskritTransmitted in SanskritChemistry Lab in SanskritSanies in SanskritAttain in SanskritRuggedly in SanskritBeak in SanskritSame in SanskritChance in SanskritGo Under in SanskritLeftism in SanskritInvite in Sanskrit