Foremost Sanskrit Meaning
प्रधान, मुख्य, वरिष्ठ, श्रेष्ठ
Definition
पूजार्थे योग्यः।
सर्वेषु प्रथमम्।
कस्यापि वस्तुनः स्थानस्य वा उन्नतः भागः।
यः धनेन सम्पन्नः।
यः वयसा अधिकः।
पक्षिविशेषः यः द्वन्द्वार्थे मांसार्थे वा उपयुज्यते।
यः बहु भाषते।
कस्यापि क्षेत्रस्य प्रमुखः।
दीपावच्छिन्न-सूर्यकिरणानवच्छिन्नकालः।
पृथ्वीस्थ-जलम् यद् सूर्यस्य आतपेन बाष्परुपं भूत्वा आकाशे तिष्ठति जलं सिञ्चति च।
येन
Example
गौतमः बुद्धः पूजनीयः अस्ति।
इदम् प्रथमतः अहं रामं उत्सवे मिलितवान्।
आप्लावात् संरक्षणार्थं तेन ग्रामस्य उन्नतभागे स्वकुटी निर्मिता।
धनाढ्येन परोपकाराय फलदायिनः वृक्षस्य इव भाव्यम्।
वृद्धानां कृते अत्र विना शुल्कं सेवा उपलब्धा अस्ति।
मया तित्तिरयोः द्वन्द्वं दृश्यते।
ईश्वरकृप
Towner in SanskritLooker in SanskritBleeding in SanskritSteel in SanskritCardamon in SanskritThrashing in SanskritKeep Back in SanskritField in SanskritDisguise in SanskritVictuals in SanskritRapidly in SanskritComing Back in SanskritWet-nurse in SanskritSubtract in SanskritLearning in SanskritDozen in SanskritJustice in SanskritSlight in SanskritPennon in SanskritEquus Caballus in Sanskrit