Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Forerunner Sanskrit Meaning

अग्रदूतः, अग्रेसरः, पुरःसरः, पुरोगः, पुरोगामी, प्राग्गामी

Definition

ज्येष्ठभ्राता।
पितामहप्रपितामहादिभ्यः पूर्वः जातः।
यः अग्रे गत्वा अन्यस्य आगमनं सूचयति।
मनुष्यस्य मृताः मातापित्रादयः पूर्वपुरुषाः।
यस्य उत्पत्तिः पूर्वस्मिन् काले जाता ।

Example

श्यामस्य अग्रजः अध्यापकः अस्ति।
रामकृष्णादयः अस्माकं पूर्वजाः।
लङ्काविजयात् अनन्तरं प्रभुः रामचन्द्रः हनुमन्तं पुरःसरः इति रूपेण अयोध्यां प्रेषयति।
पितृपक्षे पूर्वजेभ्यः तर्पणं दीयते।
पूर्वजैः जनैः बोधप्राप्तिः भवितुम् अर्हतिः ।