Foresighted Sanskrit Meaning
अग्रदर्शिन्, अनागतदर्शिन्, अन्तरज्ञ, क्रान्तदर्शिन्, दूरदर्शिन्, पूर्वदर्शिन्, प्रपश्यत्, भविष्यदर्शिन्
Definition
यः भविष्यत् कालस्थितां दूरस्थां घटनां पश्यति चिन्तयति वा।
खगविशेषः यः मांसानि अभिकाङ्क्षति।
भविष्यकाले जायमानानां घटनानां परिणामानां वा अद्यैव चिन्तनस्य गुणः।
यः सम्यक् चिन्तयति।
Example
दूरदर्शी समस्यायां न निमिज्यति।
मनुष्यः दूरदृष्टेः कारणात् नैकाभ्यः विपत्तिभ्यः स्वरक्षणं कर्तुं शक्नोति।
चाणक्यः मनीषी पुरुषः आसीत्।
दीर्घप्रज्ञः द्वापरयुगे बभूव।
Nonflowering in SanskritLonely in SanskritTheatre Stage in SanskritHonorable in SanskritUnendurable in SanskritChait in SanskritSalesroom in SanskritClaim in SanskritColonised in SanskritSaturated in SanskritPolar Star in SanskritCome in SanskritLand in SanskritPostponement in SanskritSulphur in SanskritSmoking in SanskritWeakly in SanskritWounded in SanskritGestation in SanskritSinning in Sanskrit