Forest Sanskrit Meaning
अटवी, अरण्यम्, काननम्, कुब्रम्, दावः, महारण्यम्, महावनम्, वनम्, विपिनम्
Definition
गहनं वनम्।
बहु-वृक्ष-युक्तं स्थानं यद् मृगैः अर्यते।
बृहद् भूभागम् अभिव्याप्य स्थिताः नैकाः वृक्षाः।
रामायणस्य तृतीयं काण्डम्।
दशविधेषु संन्यासिषु एकः।
""शिष्याणाम् उपाधिविशेषः।
Example
व्याधः महारण्ये मार्गच्यूतं भूत्वा वन्यपशूनां मृगयायाः विषयम् अभवत्।
अस्मिन् अरण्ये अहि-वराह-इभानां यूथाः तथा च भिल्ल-भल्ल-दवा-आदयः जनाः दृश्यन्ते।
श्लेष्महस्य त्वक् भेषजरूपेण उपयुज्यते।
निसर्गस्य चिन्ताम् अकृत्वा मनुष्यः वनानि एव छेदयति।
अरण्यकाण्डे शूर्पणखायाः प्रणयनिवेदनादीनां घटनानां
Citrus Grandis in SanskritPriceless in SanskritSelect in SanskritVain in SanskritSpirit in SanskritDuet in SanskritAtomic Number 80 in SanskritSure As Shooting in SanskritPayoff in SanskritFittingness in SanskritLantern in SanskritLignified in SanskritLiveliness in SanskritTit in SanskritDepiction in SanskritLegal Philosophy in SanskritFind in SanskritStraightaway in SanskritPomegranate in SanskritRoar in Sanskrit