Forested Sanskrit Meaning
वन्यतापूर्ण
Definition
यः सभ्यः नास्ति।
बहु-वृक्ष-युक्तं स्थानं यद् मृगैः अर्यते।
यः वनम् अधिवसति।
वनसम्बन्धी।
यः प्रकृत्या वर्धन्ते।
वन्यतया पूर्णः।
वने वर्तमानः।
बृहद् भूभागम् अभिव्याप्य स्थिताः नैकाः वृक्षाः।
""शिष्याणाम् उपाधिविशेषः।
दशविधेषु संन्यासिषु एकः।
Example
अस्मिन् अरण्ये अहि-वराह-इभानां यूथाः तथा च भिल्ल-भल्ल-दवा-आदयः जनाः दृश्यन्ते।
वन्यानां जीवानां हत्या वैधनिकः अपराधः अस्ति।
चिरकालं वने वासात् वन्यानां जनानां भयं विनश्यति।
मम क्षेत्रे आरण्याः क्षुपाः सन्ति।
अद्यापि कानिचन आदिवासिनः जनाः वन्यतापूर्णे स्थाने निवसन्ति।
एतद् वन्यं मूलम् अस्ति।
निसर्गस्य
Doorway in SanskritRay Of Light in SanskritProspect in SanskritPlay in SanskritSilver in SanskritAbsolutism in SanskritPencil in SanskritBeset in SanskritRapscallion in SanskritBeauty in SanskritUnderbred in SanskritAlong in SanskritPassionateness in SanskritRemarriage in SanskritHonorable in SanskritRenown in SanskritPossibility in SanskritInnocent in SanskritBirth in SanskritOrigination in Sanskrit