Forethought Sanskrit Meaning
अवधानम्, अवेक्षा, दक्षता, सावधानता
Definition
विपत्ति-आक्रमण-हानि-नाशादिभ्यः त्राणम्।
गर्भाधानतः प्रसवपर्यन्तस्य अवस्था।
सावधानस्य अवस्था भावः वा।
कार्यस्य सम्यक् प्रचलनार्थे कृतस्य प्रबन्धस्य क्रिया।
रक्षायाः क्रिया भावो वा।
मनसः एकस्मिन् एव आलम्बने आधानम्।
यस्य योजना पूर्वमेव कृता।
Example
आपत्काले आत्मनः रक्षणाय सः भगवन्तम् आह्वयत्।
गर्भतायां गर्भस्थः शिशुः मातुः पोषणं प्राप्नोति।
सावधानतया मार्गः लङ्घनीयः।
अस्याः संस्थायाः संचालनं सम्यक् प्रचलति।
कृषकः कृषिक्षेत्रस्य संरक्षणं करोति।
ध्यानेन विना सफलता प्राप्तुं न शक्यते।
श्रमेण अर्
Bound in SanskritRuby in SanskritLooker in SanskritSightlessness in SanskritIctus in SanskritEver in SanskritAffront in SanskritBeleaguer in SanskritBlindness in SanskritSpittoon in SanskritAdorned in SanskritMad Apple in SanskritPurging in SanskritHimalayas in SanskritDatura in SanskritMessenger in SanskritDaily in SanskritSelf-command in SanskritHuman Elbow in SanskritStraightaway in Sanskrit