Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Foreword Sanskrit Meaning

अवतरणिका, अवतरणी, आमुखम्, उपक्रमः, उपोद्घातम्, प्रस्तावना, प्राक्कथनम्, प्रास्ताविकम्, भूमिका, मुखबन्धम्

Definition

ग्रन्थारम्भे वर्तमानः सः भागः यस्मिन् ग्रन्थस्य विषयादि विज्ञाप्यते।
कार्यारम्भात् प्राक् कृतं कर्म।
सौरमालायां सूर्यं परितः भ्रममाणः सूर्यात् तृतीयः मर्त्याद्यधिष्ठानभूतः ग्रहगोलः।
सा पद्धतिः या दीर्घकालं यावत् अक्षुण्णतया प्रचलति।
वेशान्तरपरिग्रहः
कार्यस्य आरम्भः।
विशि

Example

अस्य ग्रन्थस्य आमुखं सविमर्शं लिखितम्।
सीमायाः विवाहस्य सन्धानं क्रियते।
चन्द्रः पृथ्वेः उपग्रहः अस्ति।
चन्द्रमाः पृथ्व्याः उपग्रहः अस्ति।
अस्माकं समाजस्य विवाहस्य परम्परा भिन्ना अस्ति।
अस्य कार्यस्य अनुष्ठानं कः करोति।
कस्यापि विवाहे मातापित्रोः कर्म महत्वपूर्णं भवति